The Science Of Groundwater Hydrology As Depicted In The Bṛhatsaṁhitā
Abstract
Groundwater hydrology refers the quality of water under the earth surface. In the Bṛhatsaṁhitā, Varāhamihiraelaborates how underground water can be predicted in the desert and semi desert areaon the basis of different trees, rocks, ant-hills and other objects. Varāhamihira bears abundant methods which are relevant for locating underground water. This paper is an attempt to reflect the methods of exploring underground water.
References
1.M.Ramakrishna Bhat, Bṛhatsaṁhitā, Vol.1,p.499
2.https://www.booksfact.com/science/ancient-science/water-mars-first-discovered-varahamihira-1st- century-bce.html
3. Bṛhatsaṁhitā, 54.3-4
4. yadivetaso’mburahitedeśehastaistribhistataḥpaścāt/sārdhepuruṣetoyaṁvahatiśirāpaścimātatra//cihnamapicārdhapur uṣemaṇḍūkaḥpāṇḍuro’thamṛtpītā/puṭabhedakaścatasminpāṣāṇobhavatitoyamadhaḥ// Bṛhatsaṁhitā,54.6-7
5. Bṛhatsaṁhitā,54.8
6. Bṛhatsaṁhitā,54.9-10
7. paścādudumbarasyatrivirevakarairnaradvayesārdhe/puruṣesito’hiraśmāṅjanopamo’dhaḥśirāsujalā// Bṛhatsaṁhitā,54. 11
8. Bṛhatsaṁhitā,54.12-13
9.. Bṛhatsaṁhitā, 54.14-15
10. pūrveṇayadibadaryāvalmīkodṛśyatejalaṁpaścāt/puruṣaistribhirādeśyaṁśvetāgṛhagodhikārddhanare/ /Bṛhatsaṁhitā, 54.16
11. Bṛhatsaṁhitā, 54.17
12. Bṛhatsaṁhitā,54.18
13. Bṛhatsaṁhitā,54.19-20
14. Bṛhatsaṁhitā.54.21-22
15.nirjale yatra kampillodṛśyastasmātkaratraye /prācyāṁtribhirnarairvārisābhaveddakṣiṇāśīrā//adhonīlotpalābhāsā mṛtkāpotaprabhākramāt/haste’jagandhakomatsyojalamalpamaśobhanam//Bhaṭṭotpalavivṛti,BṛhatsaṁhitāofS. hukla,Vol. 2,p.81
16. Bṛhatsaṁhitā.54.23
17. Bṛhatsaṁhitā.54.33
18. Bṛhatsaṁhitā.54.35
19. Bṛhatsaṁhitā.54.38
20. Bṛhatsaṁhitā.54.40
21. Bṛhatsaṁhitā.54.41
22.Bṛhatsaṁhitā.54.43
23. Bṛhatsaṁhitā.54.45
24. Bṛhatsaṁhitā.54.50-51
25. Bṛhatsaṁhitā.54.24,25,27,29,30
26. pūrvottareṇapīloryadivalmīkojalaṁbhavatipaścāt/uttaragamanā ca śīrāvijñeyāpañcabhiḥpuruṣaiḥ// cihnaṁdarduraā daumṛtkapilātatparaṁbhaveddharitā /bhavati ca puruṣe’dho’śmātasyatale’mbhovinirdeśyam// Bṛhatsaṁhitā,54.63-64
27. Bṛhatsaṁhitā,54.65-66
28. Bṛhatsaṁhitā.54.87-89
29. Bṛhatsaṁhitā.54.38
30. Bṛhatsaṁhitā.54.41
31. Bhaṭṭotpalavivṛti, Bṛhatsaṁhitā of S. Shukla,Vol.2,p.14
32. Bṛhatsaṁhitā.54.43
33.Bṛhatsaṁhitā.54.68
34. Bṛhatsaṁhitā.54.70
35.Bṛhatsaṁhitā.54.94
36. Bṛhatsaṁhitā.54.104
37. Bṛhatsaṁhitā.54.91
38. yasyāmūṣmādhātryāṁdhūmovātatravārinarayugale/nirdeṣṭavyā ca śirāmahatātoyapravāheṇa// Bṛhatsaṁhitā,54.60
39. nadatimahīgambhīraṁyasmiṅścaraṇāhatājalaṁtasmin/sārdhaistribhirmanuṣyaiḥkauberītatra ca śirāsyāt// Bṛhatsaṁ hitā,54.54
40. namate yatra dharitrīsārdhepuruṣe’mbujāṅgalānūpe/kīṭāvā yatra vinālayenabahavo’mbutatrāpi// Bṛhatsaṁhitā.54.93
41. Bṛhatsaṁhitā.54,107-108,110
42. yasminkṣetroddeśejātaṁsasyaṁvināśamupayāti/snigdhamatipāṇḍuraṁvāmahāśirānarayugetatra// Bṛhatsaṁhitā,54 .61
43. vṛkṣasyaikāśākhāyadivinatābhavatipāṇḍurāvāsyāt/vijñātavyaṁśākhātalejalaṁtripuruṣaṁkhātvā// Bṛhatsaṁhitā,54. 55
44. phalakususmavikāroyasyatasyapūrveśirātribhirhastaiḥ/bhavatipuruṣaiścaturbhiḥpāṣāṇo’dhaḥkṣitiḥpītā// Bṛhatsaṁ hitā,54.56
45. yadikaṇṭakārikākaṇṭakairvinādṛśyatesitaiḥkusumaiḥ/asyāstale’mbuvācyaṁtribhirnarairardhapuruṣe ca//Bṛhatsa ṁhitā,54.57
46. kharjūrīdviśiraskā yatra bhavejjalavivarjitedeśe/ tasyāḥpaścimabhāgenirdeśyaṁtripuruṣairvāri//Bṛhatsaṁhitā, 54.58
47. Bṛhatsaṁhitā.54.72,74-76,79,83,96
Bibliography:
1. Bṛhat-Saṁhitā ( Part-I and II ) Ed. M. RamakrishnaBhat. Delhi: Motilal Banarsidass. 2006
2. Bṛhatsaṁhitā (Vol-I & II) Ed. Surakanta Jha. With Hindi trans. Varanasi: Chowkhamba Sanskrit Series Office. 2008.
3. Bṛhatsaṁhitā, Ed. K.V. Sharma with Utpat Parimal Commentary, Delhi: Rashtriya Sanskrit Sansthan.2007.
4. Bṛhatsaṁhitā of Varāhamihira with Bhaṭṭotpalavivṛti. Vol.I and II, Ed. Sadananda Shukla. Varanasi: Bharatiya Vidya Sansthan. 2019.
5. Dictionary English and Sanskrit. M.M Williams. Lucknow: Akhil Bharatiya Sanskrit Parishad, 1957,
6. India As Seen in The Bṛhatsaṁhitā of Varāhamihira, Ajay Mitra Shastri, Delhi: Motilal Banarsidass,1969
7. Varāhamihira’s India, Vol.I and Vol.II, Ajay Mitra Shastri, New Delhi: Aryan Books International, 2022 Reprinted